मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २४, ऋक् ५

संहिता

विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः ।
नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥

पदपाठः

विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः ।
नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥

सायणभाष्यम्

ह अश्विनौ युवाभ्यां अग्निमंथनकाले प्रेर्यमाणयोः समीच्योः परस्परेण संयुक्तयोरर- ण्योर्निष्पतन्त्योः विस्फुलिंगान्निर्गमयन्त्योः सत्योः विश्वे सर्वे इन्द्रादयोदेवाः अकृपंत युवामस्तुवन् । किंच देवाः नासत्यावश्विनौ युवामब्रुवन् अवोचन् । किमिति पुनरावहता दिति पुनः पुनः ईदृशानि जगत्स्थितिहेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतां यद्वा युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निः अस्मदीयानि हवींषि आवहत्विति देवानासत्या- वब्रुवन् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०