मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २७, ऋक् १२

संहिता

किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।
भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशा॑ः स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥

पदपाठः

किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।
भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥

सायणभाष्यम्

कियती किं परिमाणा योषा स्त्रीजातिः मर्यतोमनुष्यसंबंधिनोभोगानाचरतः वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य प्रिप्रीता अनुरक्ता वशवर्तिनीत्यर्थः । कीदृशस्य वार्येण वरणीयेन पन्यसा स्तोत्रेण स्तुतस्य सतइतिशेषः । अपिच यत् या वधूः भद्रा कल्याणी सुपेशाः शोभनरूपा च भवति सा द्रौपदीदमयन्त्यादिका वधूः स्वयमात्मनैव जने चित् जनमध्येवस्थितमपि मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते स्वयंवरधर्मेण प्रार्थयते सच प्रीयमाणोवरजनोहमेवेत्यभिप्रायः । रूपंरूपंप्रतिरूपोबभूवेतिमन्त्रलिंगात्सर्वा- त्मकत्वादिति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७