मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २८, ऋक् १०

संहिता

सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः ।
नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥

पदपाठः

सु॒ऽप॒र्णः । इ॒त्था । न॒खम् । आ । सि॒सा॒य॒ । अव॑ऽरुद्धः । प॒रि॒ऽपद॑म् । न । सिं॒हः ।
नि॒ऽरु॒द्धः । चि॒त् । म॒हि॒षः । त॒र्ष्याऽवा॑न् । गो॒धा । तस्मै॑ । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् ॥

सायणभाष्यम्

सुपर्णः पक्षिरूपा गायत्री इत्था अमुत्र द्युलोके नखमात्मीयं आसिषाय सोमाहरण- काले इन्द्रार्थमाबबन्ध इन्द्रस्य प्रसादात् दिवि पदं न्यस्तवतीत्यर्थः । तत्रदृष्टान्तः—अवरु- द्धः पंजरेणावृतः परिवेष्टितः सिंहः परिपदं न यथा करस्योपरि सर्वतः पादमवबध्नाति । किञ्च चिदित्युपमार्थे यथा केनापि बद्धपादोनिरुद्धोमहिषः तर्ष्यावान् उदकाभावे तृषावा- न्भवति एवमिन्द्रः सोमाहरणात्पूर्वं सोमाभावे तृषितवानितिशेषः । तस्मै तादर्थ्ये चतुर्थी तादृशस्य तृषितस्येन्द्रस्यार्थं गोधा गमयतिवर्णानिति गौर्वाक् तत्र निधीयमानत्वाद्गायत्री गोधा । यद्वा गुधिर्निष्कर्षणार्थः निष्कृष्यसोमाहरणात् गोधा गायत्री अयथं अयत्नेन लील येत्यर्थः एतत्सोमजातं कर्षत् आकृष्टवती दिवः सकाशादाहृतवतीत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१