मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २९, ऋक् ६

संहिता

मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।
वरा॑य ते घृ॒तव॑न्तः सु॒तास॒ः स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥

पदपाठः

मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न ।
वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥

सायणभाष्यम्

हे इन्द्र ते तव स्वभूतेन मज्मना शत्रूणां मज्जकेन काव्येन कर्मणा द्यौः पृथिवी द्यावा पृथिव्यौ नु क्षिप्रं सुमिते निर्मिते । कीदृश्यौ मात्रे निर्मात्र्यौ पूर्वी पूर्व्यौ महत्यौ । यस्मादी दृशेन महत्त्वेन युक्तः तस्मात् घृतवन्तः अभिमुखत्वात् त्वां क्षरंतः दीप्तिमन्तोवा सुसंस्कृत त्वात् । यद्वा आज्यसंयुक्तावा सुतासः अभिषुताः सोमाः वराय श्रेष्ठाय ते तुभ्यमिन्द्राय स्वाद्मन् स्वाद्मानः स्वादिष्ठाः भवन्तु अस्माभिर्दत्ताः सन्तु । किमर्थं पीतये पानाय मधूनि मधुररसात्मकानि पुरोडाशादीन्यन्नानि हवींषि भक्षणार्थं दत्तानि भवन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३