मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् ९

संहिता

तं सि॑न्धवो मत्स॒रमि॑न्द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति ।
म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं॑ वि॒चर॑न्त॒मुत्स॑म् ॥

पदपाठः

तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति ।
म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥

सायणभाष्यम्

हे सिन्धवः स्यन्दनशीलाआपः योयुष्मदीयः सारभूतः समूहः उभे अस्मभ्यं दृष्टादृष्ट- फले दाता सन् इयर्ति कर्मांगभावं प्रतिपद्यते मत्सरं मादयितारं इन्द्रादिदेवानां तर्पयि तारं इन्द्रपानं देवानां प्रमुखेनेन्द्रेण पानीयं तादृशं ऊर्मिमुदकसमूहं प्रहेत प्रगमयत अस्म द्यज्ञं प्रति प्रेरयत । कीदृशं मदच्युतं मदस्य च्यावकं औशानं सोमेन सह मिश्रीभावं का- मयमानं नभोजां नभस्यन्तरिक्षे वृष्टिरूपेण जातं परि सर्वतः त्रितंतुं त्रयाणां लोकानां तनितारं विस्तारयितारं विचरन्तं यज्ञपात्रेषु गच्छन्तं उत्सं उत्स्यन्दनं तर्पयितारं देवान्प्र तिऊर्ध्वं गन्तारमिमित्यर्थः ॥ ९ ॥ अपोनप्त्रीये एकधनास्वावृत्तासु आवर्वृततीरित्येषा । सूत्रितञ्च—आवर्वृततीरधनुद्विधारा- इत्यावृत्तास्वेकधनास्विति । तत्रैव हिनोतानइत्येषा । सूत्रंपूर्वमुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५