मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३०, ऋक् १५

संहिता

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑ः ।
अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥

पदपाठः

आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ ।
अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊं॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥

सायणभाष्यम्

आपः वसतीवर्येकधनाख्याः इदं ईदृशं बर्हिर्वेदिस्तरणं उशतीरुशत्यः कामयमाना आ- ग्मन् आआगच्छन् अस्मद्यज्ञं प्रति आगत्य च अध्वरे अस्मदीये यज्ञे देवयन्तीः देवान्काम यमानाः तर्पयितुमिच्छन्त्यइत्यर्थः न्यसदन् निषीदन् एतज्ज्ञात्वा हे अध्वर्यवः यूयं इन्द्राये न्द्रार्थं सोमं सुनुत अभिषुणुत इदानीमपां प्रसादात् वोयुष्माकं देवयज्या देवानिन्द्रादीनु- द्दिष्य क्रियमाणा यागक्रिया सुशका सुष्ठु कर्तुं शक्या अभूदासीदेव ॥ १५ ॥

आनइत्येकादशर्चं द्वितीयं सूक्तं कवषस्यार्षं त्रैष्टुभं वैश्वदेवं अनुक्रान्तञ्च—आनएकादश- वैश्वदेवमिति गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोः पुरोडाशस्यानइत्येषा नुवाक्या सूत्रितञ्च—विश्वेअद्यमरुतोविश्वऊत्यानोदेवानामुपवेतुशंसइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६