मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् २

संहिता

वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत ।
ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धसः॑ ॥

पदपाठः

वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ ।
ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥

सायणभाष्यम्

हे इन्द्र दिव्यानि दिविभवानि रोचना रोचनानिदीप्तिस्वभावकानि ज्योतींषि यद्वा दिव्यान् लोकान्वियासि व्याप्नोषिहेपुरुष्टुत बहुभिः स्तुतेन्द्र पार्थिवानि पृथिव्यां भवानि रजसा आत्मीयेन ज्योतिषा विद्युल्लक्षणेन यद्वा रजःशब्दाच्छसआकारः पार्थिवान् लो- कान् व्याप्नोषि येत्वदीयाअश्वाः मुहुः पुनःपुनः अध्वरानस्मदीयान्यज्ञान्प्रति त्वा त्वां उ- पावहन्ति समीपे प्रापयन्ति । तेश्वाः वग्वनान् वचनेन स्तुत्या संभजमानान् अराधसः धनरहितानस्मान् सुष्ठु वन्वंतु धनप्रदानार्थं संभजंतां ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९