मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३५, ऋक् १४

संहिता

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ ।
यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥

पदपाठः

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ ।
यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥

सायणभाष्यम्

हे तुरासोभीष्टप्रदानेक्षिप्रादेवासोदेवाः यूयं वाजसातौ संग्रामे यं मनुष्यमवथ यं च त्रायध्वे शत्रोः पालयथ यं चांहः पापमत्यतिनीय पिपृथ कामैः पूरयथ । यश्चापि मनु- ष्योवोयुष्माकं कार्यत्वेन संबंधिनि गोपीथे रक्षणे भयस्य भयं न वेद न जानाति ते सर्वे वयं देववीतये यज्ञार्थं स्याम भवेम ॥ १४ ॥

उषासानक्तेति चतुर्दशर्चं सप्तमं सूक्तं धानाकस्य लुशस्यार्षं आदितोद्वादशजगत्यः त- तोद्वे त्रिष्टुभौ विश्वेदेवादेवता । पूर्वसूक्ते वैश्वदेवं तु द्वित्रिष्टुबंतं त्वित्युक्तत्वात् । उषासानक्ते त्यनुक्रांतं आभिप्लविके षष्ठेहनि वैश्वदेवे इदं वैश्वदेवनिविद्धानम् । सूत्रितंच—कतरापूर्वोषा- सानक्तेति वैश्वमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः