मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३६, ऋक् १४

संहिता

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑ः ॥

पदपाठः

स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् ।
स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥

सायणभाष्यम्

पश्चातात् पश्चिमतः स्थितः सविता पुरस्तात् पूर्वतश्चस्थितः सविता उत्तरात्तात् उत्त- रतः स्थितश्च अधरातात् दक्षिणतश्च स्थितः सविता नोस्माकं सर्वतातिं सर्वमभिलषितं धनादिकं सुवतु प्रेरयतु । किंच सवितैव नोस्मभ्यं दीर्घं बहुकालीनं आयुः रासतां ददातु बहुधा सवितृपदग्रहणमत्यंतमादरार्थं ॥ १४ ॥

नमोमित्रस्येति द्वादशर्चमष्टमं सूक्तं अभितपानाम सूर्यपुत्रऋषिः इदमादीनि पंचसूक्ता- नि जागतानि अस्य सूक्तस्य दशमी त्रिष्टुप् सूर्योदेवता । तथा चानुक्रांतं—नमोद्वादश सौ- र्योभितपाः सौर्यं जागतं वै त्रिष्टुप् दशमीति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्यकांडे एतत्सू क्तम् । सूत्रितंच—चित्रंदेवानां नमोमित्रस्येति । विषुवति निष्केवल्ये आद्यस्तृचोनुरूपः । सूत्रि- तंच—बिभ्राट्बृहत् पिबतुसोम्यंमधु नमोमित्रस्यवरुणस्यचक्षसइति स्तोत्रियानुरूपाविति । स्वपंतमभ्यस्तमयेसति रात्रिशेषं स्थित्वा प्रातर्येनसूर्यज्योतिषेत्यादिभिः सूर्यउपस्थेयः । सूत्रि- तंच—अव्याधितं चेत्स्वपंतमादित्योभ्यस्तमियाद्वाग्यतोनुपविशन् रात्रिशेषं भूत्वा येनसूर्य- ज्योतिषाबाधसेतमइति पंचभिरादित्यमुपतिष्ठेत । स्वपंतमभ्युदिते यस्यते विश्वेत्यादिभिस्च तसृभिः सूर्यउपस्थेयः । सूत्रितंच—अभ्युदियाच्चेदकर्मश्रांतमनभिरूपेण कर्मणा वाग्यइति समानमुत्तराभिश्चतसृभिरुपस्थानमिति । एकादशिनस्य सौर्यस्य पशोर्हविषोयाज्या । सूत्रितं- च—शन्नोभवचक्षसाशन्नोह्नाऽऽवायोभूषशुचिपा उपनइति । होत्राकाणांशकलाधाने यद्वोदेवा इत्येषा । विवाहेकन्यारोदनीये जीवंरुदुंतीत्येषा जप्या ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११