मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् ९

संहिता

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना ।
यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वन्तं चक्रथुः स॒प्तव॑ध्रये ॥

पदपाठः

यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा॑ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒ऽवांस॑म् । अ॒श्वि॒ना॒ ।
यु॒वम् । ऋ॒बीस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्ऽवन्तम् । च॒क्र॒थुः॒ । स॒प्तऽव॑ध्रये ॥

सायणभाष्यम्

हे वृषणा वर्षितारावश्विना अश्विनौ युवं युवां गुहा गुहायां हितं असुरैर्निहितं ममृ- वांसं म्रियमाणं रेभं रेभाख्यमृषिं उदैरयतं उत्तारितवंतौस्थः । तथाचनिगमांतरं—दशरात्री रशिवेनानवद्यूनवनद्धंश्नथितमप्स्वंतः । विप्रुतंरेभमुदनिप्रवृक्तमुन्निन्यथुः सोममिवस्रुवेणेति । उत किंच युवं युवां तप्तमृबीसं अग्निकुंडं अत्रये अत्रेरर्थाय ओमन्वंतं अवनवंतं चक्रथुः वृष्ट्या विशमय्य शीतं कृतवंतौस्थइत्यर्थः । तथाचनिगमांतरं—हिमेनाग्निंघ्रंसमवारयेथांपितुमतीमूर्ज मस्माअधत्तम् । ऋबीसेअत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणंस्वस्तीति । किंच युवां सप्तवध्रये अश्वमेधेन राज्ञा केनचिदपराधेन काष्ठमयमंजूषायां निहितस्य सप्तवध्रिनामधेयस्य ऋषेर- र्थाय चक्रथुः मंजूषोद्घाटनं कृतवंतौ स्थइत्यर्थः । तथाचनिगप्रांतरं—विजिहीष्ववनस्पतेयो- निः सूष्यंत्याइव । श्रुतंमेअश्विनाहवंसप्तवध्रिंचमुंचतमिति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६