मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३९, ऋक् १४

संहिता

ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् ।
न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥

पदपाठः

ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् ।
नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः एतं यथोक्तं स्तोमं स्तोत्रं अकर्म अकुमं तदेवाह—भृगवोन भृगवइव रथं अतक्षाम वयं स्तोत्रं संस्कृतवंतः कर्मयोगादृभवोभृगवउच्यंते । अथवा रथ काराभृगवः । किंच वयं नित्यं शाश्वतं तनयं यागादीनां कर्मणां तनितारं सूनुं न औरसं पुत्रमिव स्तोमं दधानाधारयंतोमर्थे मनुष्ये न्यमृक्षाम युवयोः स्तुतिं नितरां संस्कृतवंतः । तत्रदृष्टांतः—योषणां न यथा जायां तद्वदित्यर्थः ॥ १४ ॥

रथंयांतमितिचतुर्दशर्चमेकादशं सूक्तं काक्षीवत्याघोषायाआर्षं जागतमाश्विनम् । रथंयांत- मित्यनुक्रांतम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७