मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४४, ऋक् ६

संहिता

पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥

पदपाठः

पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।
न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥

सायणभाष्यम्

हे इंद्र तव प्रसादात् ते पृथक् प्रायन् देवलोकान्पृथग्गच्छंति ये प्रथमाः पूर्वे मुख्या- वा देवहूतयोदेवानामाह्वातारः कर्तरि कृत् । किंच दुष्टरा अन्यैर्दुस्तराणि श्रवस्यानि श्रव णीयानि यशांसि अकृण्वत अकुर्वत । किंच ये त्वत्प्रासादरहिताजनायज्ञियां यज्ञसंबंधिनीं यज्ञमयीमित्यर्थः नावमारुहं आरोढुं न शेकुर्न शक्नुवंति ते केपयः कुत्सितपूयकर्माणः पाप- कर्माणोजनाः ईर्मैव ऋणेनैव न्यविशंत नीचैराविशंत अधोगतिं प्राप्ताइत्यर्थः । तथाच या- स्कः—पृथक्प्रायन् पृथक् प्रथतेः प्रथमादेवहूतयोयेदेवानाह्वयंताकुर्वतश्रवणीयानि यशांसि दुरनुकराण्यन्यैर्येशक्रुवन् यज्ञियां नावमारोढुमथ येनाशक्नुवन् यज्ञियां नावमारोढुमीर्मैवते- न्यविशंतेहैव तेन्यविशंत ऋणेनैवते न्यविशंतास्मिन्नेवलोकेइति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७