मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४५, ऋक् २

संहिता

वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ॥

पदपाठः

वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।
वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥

सायणभाष्यम्

हे अग्ने ते तव त्रेधा त्रिषु स्थानेषु पृथिव्यंतरिक्षद्युलोकेषु स्थितानि त्रयाणि अग्निवा- य्वादित्याख्यानि त्रीणि रूपाण् इ विद्म वयं जानीमः । किंच हे अग्ने ते तव धाम धामा- नि स्थानानि विभृता विभृतानि पुरुत्रा बहुधा बहूनि वा गार्हपत्याहवनीयान्वाहार्यपच- नादीनि विद्म । किंच ते तव गुहा गूढं अवेद विद्वद्भिरविज्ञातं परमं प्रकृष्टं वेदे प्रसिद्धं यन्नामस्ति तद्विद्म वेदविदोवयं विजानीमः । किंच त्वं यतोयस्मादाजगंथ आगतवानसि उत्पन्नवानित्यर्थः तमुत्सं उत्स्यंदयितारमुत्पादयितारं कारणात्मानं विद्म जानीम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८