मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४६, ऋक् २

संहिता

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।
गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥

पदपाठः

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् ।
गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥

सायणभाष्यम्

इममग्निमपामुदकानां सधस्थे सहस्थाने मध्ये निगूधं विधन्तः परिचरन्तः उपचारं वदन्तो ऋषयश्च पदैः पलायनमार्गव्यञ्जकैर्नष्टं चोरादिभिरपहृतम् पशुमिवानुग्मन्। अनुजग्मुः। गमेर्लुजि मन्त्रे घसेति च्लेर्लुक्। तेषु मध्ये गुहा गुहायां चतन्तम्। चतिर्गतिकर्मा। अप्सुविलीनमित्यर्थः। उशिजः कामयमाना नमोभिर्नमस्कारैः स्तोत्रैर्वेच्छन्त आत्मन इच्छन्तो धीरा धीमन्तो भृगवोऽविन्दन्। लब्धवन्तः। अग्नेर्हविर्वोढुमसहमानस्य पलाय्याप्सु प्रवेशो देवानामन्वेशनं चाग्नेस्त्रयो ज्यायांस इत्यर्त्र स्पष्टमाम्नातम्। तै. स. २-६-६। अन्वेशनं कुर्वतां मध्ये भृगूणामग्निलाभ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगव इत्यत्रोक्तम्। ऋ. २-४-२॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः