मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५१, ऋक् ५

संहिता

एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने ।
सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥

पदपाठः

आ । इ॒हि॒ । मनुः॑ । दे॒व॒ऽयुः । य॒ज्ञऽका॑मः । अ॒र॒म्ऽकृत्य॑ । तम॑सि । क्षे॒षि॒ । अ॒ग्ने॒ ।
सु॒ऽगान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒ऽम॒न॒स्यमा॑नः ॥

सायणभाष्यम्

अग्निनैवमुक्ता देवाः पुनरग्निमाह्वयन्ति। हे अग्ने एहि। अगच्छ। मनुर्मनुष्यो यष्टा मननीयो मनू राजा वा देवयुर्देवान्यष्टुमिच्छन् यज्ञकामश्च भवति। अत एहि। किं कुर्वन् यज्ञकामो भवतिति चेत् उच्यते। अरंकृत्य केवलं तेजः पुञ्जमेवालङ्कुर्वन्। यद्वेदमुत्तरत्र सम्बध्यते। त्वमलङ्कृत्यात्मानमलंकुर्वन् तमस्यन्यैर्ज्ञातुमशक्येऽन्धकारे क्षेषि। निवससि। हे अग्ने आगत्य च देवयानान् देवान्प्रति यैर्मनुष्या गच्छन्ति तान्पथो मार्गान् सुगान्कृणुहि। कुरु। कृवि हिंसाकरनयोश्च। धिन्विकृण्व्योरच्छेत्युप्रत्ययः। सम्मत्या नो यज्ञनिष्पत्तेर्देवयाना सुपथा भवन्ति। वह हव्यान्यस्मदीयानि सुमनस्यमानः स्ॐअनस्यमाचरन्स्त्वम्॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०