मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५५, ऋक् २

संहिता

म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् ।
प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥

पदपाठः

म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् ।
प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥

सायणभाष्यम्

हे इन्द्र तव तद्गुह्यं गोपनीयमन्यैरविज्ञातं पुरुस्पृग्बहुभिर्वृष्ट्यर्थिभिः स्पृहणीयमाकाशात्मकं नाम शरीरं महदत्यन्तं प्रवृद्धं येन नाम्नाभूतं भव्यंच पूर्वं जनयः उत्पादितवानसि। भूतभव्योभयान्वयाय येनेत्यस्यावृत्तिः स्यात्। आकाशात्मकाद्धि परमेशवरस्वरुपाद्भुतभव्यात्मकं जगदुत्पद्यते। आकाशाद्वायुरित्यादिश्रुतेः। किञ्च प्रत्नं पुराणं पूर्वकालीनं यज्ज्योतिर्द्योतमानमादित्याख्यमदकाख्यं वास्येन्द्रस्य प्रियं प्रियभूतं तत्त्वं जातमुत्पन्नं प्रियाः प्रीयमाणाः पञ्च। पञ्च जना इति शेषः। भीमसेनो भीम इति वदेकदेतलक्षणा। निशादपञ्चमाश्चत्वारो वर्णाः समविशन्त। संविशन्ते। स्वनिर्वाहार्थं भजन्त इत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६