मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५५, ऋक् ३

संहिता

आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त ।
चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥

पदपाठः

आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त ।
चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥

सायणभाष्यम्

अयमिन्द्र आत्मीयेन शरीरेण तेजसा वा रोदसी द्यावापृथिव्यावा सर्वतोऽपृणात्। पूरयति। उतापि च मध्यं द्युभूम्यपेक्षया मध्यभूतमन्तरिक्षमपृणादिति वर्तते। तदपि स्वशरीरेण तेजसा वा पूरयति। पञ्च देवान् देवमनुष्यपित्रसुरराक्षससंज्ञकान् तथा सप्त सप्त। द्विरुक्त्या सप्त सङ्ख्याकानि तत्त्वानि लोके यानि सन्ति तानि परिगृह्यन्ते। कानि तानीति सप्तमरुद्गणान् सप्तादित्यरश्मीन् सप्त चेदिन्द्रियानि सप्त लोकानन्यानपि सप्तसङ्ख्योपेतानृत्कशः काले काले चतुस्त्रिंशता चतुस्त्रिंशत्सङ्ख्याकेन देवगनेन सह पुरुधा बहुप्रकारं चि चष्टे। विपश्यति। सर्वदेक्षते। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च विराट् चेति चतुस्त्रिंशत्त्वं देवानाम् । केनेति तदुच्यते। सरूपेण समानरूपेण ज्योतिषा प्रकाशकेन विव्रतेन विविधेन कर्मणा॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६