मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५६, ऋक् ३

संहिता

वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः ।
सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥

पदपाठः

वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ ।
सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥

सायणभाष्यम्

हे पुत्र त्वं पाजिनेनान्नरसेन बलेन वा वाज्यसि। तद्वान्भवसि। कीदृशस्त्वम् । सुवेनीः। सुष्ठु कान्तः। वि गत्यादिषु। तादृशस्त्वं सुवितः सुष्ठु प्रेरितस्त्वं स्तोमं पूर्वं त्वया कृतं स्तोत्रं तदभिमानिदेवमनु गाः। अन्वगाः। अनुगच्छ। तथा सुवितो दिवं गाः। तथा सुवितो धर्मत्वया सम्पादितानि धर्माण्यनुगच्छ। कीदृशानि। प्रथामा मुख्यानि सत्या सत्यफलानि। तथा सुवितो देवानिन्द्रादीन्। तथा सुवितः पत्म पतज्ज्योतिरादित्याख्यमनु गाः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८