मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ८

संहिता

शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

पदपाठः

शम् । रोद॑सी॒ इति॑ । सु॒ऽबन्ध॑वे । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।
भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥

सायणभाष्यम्

इदमादिभिस्तिसृभिर्द्यावापृथिव्योः स्तुतिः। रोदसी द्यावापृथिव्यौ सुबन्धवे शं सुखं प्रयच्छताम् । कीदृश्यौ ते। यह्वी महतौ ऋतस्य यज्ञस्योदकस्य वा मातरा निर्मात्रौ। यद्रपः पापं कृच्छ्रमस्ति तदप भरताम् । अपहरताम्। अपनयताम्। हे द्यौः हे पृथिवि हे द्यावापृथिव्यौ क्षमा क्षमायां सत्याम्। यद्वा क्षमा प्वथगप्युच्यते। क्षमाप्यपहरतु। एवमुक्त्वा सुबन्धुं बन्ध्वादयो ब्रुवते। हे सुबन्धो ते त्वां मो षु मैव सु सुष्ठु किं चन परं रपः कृच्छ्रमाममत्। हिनस्तु॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३