मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ८

संहिता

स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।
सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥

पदपाठः

सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः ।
सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥

सायणभाष्यम्

अङ्गिरसां सत्त्रान्ते नाभानेदिष्ठो गा निरोधयन्तं वास्तोष्पतिं पुरतः पश्यन्वदति। स ईम् । सोऽयं वृषा न वर्षक इन्द्र इव स यथा नमुचेर्वधार्थ माजौ सङ्ग्रामे फेनमस्यत् क्षिप्तवान् तद्वत्क्षेपमना वास्तोष्पतिरिदानीं तवैव वास्तुभागो युक्त इति यथार्थकथनानन्तरं स्मदस्मत्त आप परैत्। अपपरागच्छति। दभ्रचेता अल्पमनस्को यः कश्चिद्दक्षिणा दक्षिणार्थानां गवां परावृक् परावर्जयिता सन् पदा पदानि न सरत्। न सरति। अस्मदभिमुखमागच्छति। मे मम सम्बन्धिन्यस्ता गा अङ्गिरोभिर्दत्ताः पृशन्यः पथिकानामभिस्पर्शनकुशलो रुद्रो न जगृभ्रे। न ग्रुह्णातीत्येवमाशास्ते॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७