मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २७

संहिता

त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑ः ।
ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

पदपाठः

ते । ऊं॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ ।
ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥

सायणभाष्यम्

अनयर्षिरङ्गिरस आशास्ते। हे यजत्रा यष्टव्या देवासो देवाः ते यूयम् । उ इति पूरणः। महो महते नोऽस्माकमूतये रक्षणाय सजोषाः सङ्गता भुत। भवत। ये च यूयमङ्गिरसो मह्यं वाजानन्नान्यनयत प्रापयत। वियन्तः सततमुक्थाय विविधम् गच्छन्तः सन्तः। येच यूयममूराः। षष्ठाहः। प्रयोगमौढ्यरहिता इत्यर्थः। तादृशा निचेतारो गवाम् विविक्तारः स्थ भवथ। ते सजोषा भुतेति समन्वयः॥२७॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके प्रथमोध्यायः समाप्तः॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०