मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् २

संहिता

इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।
म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ॥

पदपाठः

इन्द्र॑ऽप्रसूताः । वरु॑णऽप्रशिष्टाः । ये । सूर्य॑स्य । ज्योति॑षः । भा॒गम् । आ॒न॒शुः ।
म॒रुत्ऽग॑णे । वृ॒जने॑ । मन्म॑ । धी॒म॒हि॒ । माघो॑ने । य॒ज्ञम् । ज॒न॒य॒न्त॒ । सू॒रयः॑ ॥

सायणभाष्यम्

इन्द्रप्रसुता इन्द्रेण तत्कार्येषु प्रेरिता वरुण प्रशिष्ठा वरुणेनानुशिष्टा अनुमोदिता ये मरुतो ज्योतिषो द्योतमानस्य सूर्यस्य स्वस्वकर्मणि सर्वस्य प्रेरकस्यामुष्यादित्यस्य भागं भजनीयं लोकमानशुः आनशिरे व्याप्तवन्तः। सूर्यमधिष्थाय वर्तन्त इत्यर्थः। वैजने शत्रूणां छेदके माघोने मघवत इन्द्रस्य सम्बन्धिनि मरुद्गणे। तेषाम् मरुतां गणे मन्म मननीयं स्तोत्रं धीमहि। दध्मः। कुर्मः। किञ्च। सूरयः प्राज्ञा यजमानास्तन्निमित्तमेव यज्ञं जनयन्त। अनजयन्ति। तेशां हविष्ट्रदानाय कुर्वन्ति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२