मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ३

संहिता

य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥

पदपाठः

य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् ।
ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥

सायणभाष्यम्

वाग्देवत्यपशोर्वपापुरोडाशयोर्यज्ञेन वाच इत्यादिके द्वे क्रमेन याज्ये। सूत्रितं च। यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः। आ. ३-८। इति॥

विदितार्था धीराः पदवीयम् । वेतेरचोयत्। संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः। पदेन यातव्यः पन्थाः पदवीयः। तं वाचो मार्गं यज्ञेनायन्। प्राप्तवन्तः। ऋषिष्वतीन्द्रियार्थदर्षिषु प्रविष्टां तां वाचमविन्दन्। अलभन्त। अनन्तरं तां वाचमाभृत्याहृत्य पुरुत्रा बहुषु देशेशु व्यदधुः। व्यकार्षुः। सवान्मनुष्यानध्यापयामासुरित्यर्थः। एतादृशीं वाचं रेभाः शब्दायमानाः पक्षिणः पक्षिरुपाणि गायत्र्यादीनि सप्त छन्दांस्यभि सं नवन्ते। अभितः सङ्गच्छन्ते॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३