मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ८

संहिता

हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥

पदपाठः

हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः ।
अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊं॒ इति॑ । त्वे॒ ॥

सायणभाष्यम्

सखायः समानख्याना ब्राह्मणा हृदा बुद्धिमतां हृदयेन तष्टेषु निश्चितेषु परिकल्पितेषु मनसो जवेषु गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणा यद्यदा संयजन्ते सङ्गच्छन्ते। यजिरत्र सङ्गतिकरनवाची। अत्रास्मिन्ब्राह्मणसङ्घे त्वमविज्ञातार्थमेकं पुरुषं वेद्याभिर्वेदितव्याभिर्विद्याभिः प्रवृत्तिभिर्वा वि जहुः। विशेशेण परित्यजन्ति। अहेति विनिश्चये। ओहब्रह्मानः। ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येशां ते तथोक्ताः। तादृशास्त एके विद्वांसो वि चरन्ति। यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते। उः प्रसिद्धौ। हृदा तष्टेषु मनसां जवेष्वित्यादिकं निरुक्तं द्रष्टव्यम्। नि. १३-१३॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४