मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ११

संहिता

ऋ॒चां त्व॒ः पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥

पदपाठः

ऋ॒चाम् । त्वः॒ । पोष॑म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व॑रीषु ।
ब्र॒ह्मा । त्वः॒ । वद॑ति । जा॒त॒ऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । वि । मि॒मी॒ते॒ । ऊं॒ इति॑ । त्वः॒ ॥

सायणभाष्यम्

अनया होत्राद्यृत्विक्कर्मणाम् विनियोगमाचष्टे। त्व एको होतर्चां पोषं यथाविधि कर्मणि प्रयोगं पुपुष्वान्। एको धातुरनुवादार्थः। बह्वीरृचः पुष्यञ्यंसन्नास्ते। त्व एक उद्गाता शक्वरीषु। शक्वर्य ऋचः। आभिरृग्भिर्वृत्रं हन्तुमिन्द्रः समर्थोऽभूदिति शक्वर्यः। तासु गायत्रं साम गायति। त्व एको ब्रह्मा च जातविद्यां जाते जाते कर्तव्ये प्रायश्चित्तादौ वेदयित्रीं वाचं वदति। ब्राह्महि सर्वं वेदितुं योग्यो भवति खलु। चादिलोपे विभाषेति न निघातः। त्व एकोऽध्वर्युश्च यज्ञस्य मात्रां यज्ञो यया मीयतेऽभिषवग्रहणादिकया क्रियया ताम् मात्रां यज्ञशरीरं विमिमीते। अत्यर्थः निर्मिमीते। ऋचामेकः पोषमास्ते पुपुष्वान् होतर्गर्चनी। नि. १-८। इत्यादिनिरुक्तानुसारेणार्थोऽब्ह्यधायि। एवं ब्रुहस्पतिर्विदितवेदार्थम् तुष्टाव॥११॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके द्वितीयोऽध्यायः समाप्तः॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४