मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ९

संहिता

स॒प्तभि॑ः पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् ।
प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ॥

पदपाठः

स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।
प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥

सायणभाष्यम्

पूर्वमन्त्रोक्त एवार्थह् पुनरत्रोच्यते। सप्तभिर्माताण्डव्यतिरिक्तैर्मित्रादिभिरदितिः पूर्व्यं पुराणम् युगमुपप्रैत्। उपगता। अथ प्रजायै प्रानिनामुत्पत्तये मृत्यवे तेषाम् मरणाय मार्ताण्डं म्रुताद्व्यृद्धादण्डाज्जातं मार्ताण्डनामानं सुर्यं पुनराभरत्। आहरत्। द्युलोकेऽधारयत्। प्राणिमरणजननादीनां सूर्योदयास्तमयायत्तता स्फुटा। तस्यै व्यृद्धमाण्डमजायतेत्यादि ब्राह्मणम्। तै. सं. ६-५-६-१। इति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः