मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् २

संहिता

द्रु॒हो निष॑त्ता पृश॒नी चि॒देवै॑ः पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् ।
अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भा॑ः ॥

पदपाठः

द्रु॒हः । निऽस॑त्ता । पृ॒श॒नी । चि॒त् । एवैः॑ । पु॒रु । शंसे॑न । व॒वृ॒धुः॒ । ते । इन्द्र॑म् ।
अ॒भिवृ॑ताऽइव । ता । म॒हा॒ऽप॒देन॑ । ध्वा॒न्तात् । प्र॒ऽपि॒त्वात् । उत् । अ॒र॒न्त॒ । गर्भाः॑ ॥

सायणभाष्यम्

द्रुहो द्रोग्धुरिन्द्रस्य पृशनी चित् सेनापि निषत्ता। तत्सन्निधौ निषण्णाभूत्। एवैर्गन्तृभिर्मरुद्भिः सहितमिन्द्रं निषण्णेति सम्बन्धः। तेऽपि मरुतः पुरु प्रभूतेन शंसेन स्तोत्रेणेन्द्रं ववृधुः। आवर्धन्त व्रुत्रं जिघांसन्तम्। अथ महापदेन महता व्रजेनाभीवृतेव परिवृतानीव गवादीनि तानि यथावरनापगमे निर्गच्छन्ति तद्वत्तान्युदकानि ध्व्बान्तादन्धकाररूपात्प्रपित्वादासन्नात्प्राप्ताद्वृत्राद्गर्भा गर्ग्भभूतान्युदकान्युदरन्त। उदगच्छन्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः