मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ४

संहिता

स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।
व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥

पदपाठः

स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ ।
व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥

सायणभाष्यम्

हे इन्द्रा समना सङ्ग्रामे तूर्णिस्त्वरमाणोऽपि यज्ञमुप यासि। उपगच्छसि। तदानीं नासत्याश्विनौ सख्याय वक्षि। वहसि। हे इन्द्र वसाव्यां वसुसमुहं सहस्रा सहस्रां बहुसङ्ख्यां धारयः। धारयस्यस्माकमर्थाय। हे शूर अश्विनाश्विनावपि तवानुचरौ मघानि धनानि ददतुः। अस्मभ्यं प्रयच्छतः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः