मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७३, ऋक् ७

संहिता

त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् ।
त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥

पदपाठः

त्वम् । ज॒घ॒न्थ॒ । नमु॑चिम् । म॒ख॒स्युम् । दास॑म् । कृ॒ण्वा॒नः । ऋष॑ये । विऽमा॑यम् ।
त्वम् । च॒क॒र्थ॒ । मन॑वे । स्यो॒नान् । प॒थः । दे॒व॒ऽत्रा । अञ्ज॑साऽइव । याना॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वं नमुचिमेतत्संज्ञकमसुरं जघन्थ। हतवानसि। कीदृशम् । मखस्युमृषेर्यज्ञं विधातुमिच्छन्तं यद्वा त्वदीयम् धनमिच्छन्तम् । किं कुर्वन्। दासमुपक्षपयितारं नमुचिमसुरमृषये मनवे विमायं विगतमायं कृण्वानः कुर्वन्। किञ्च देवत्रा देवेषु मध्ये मनव ऋषये समान्येन मनुष्याय वा पथो मार्गान्स्योनांश्च कर्थ। कृतवानसि। अथव देवत्रा देवेषु मध्ये गन्तव्यान्मार्गानिति वा सम्बन्धः। स्योनांश्च कर्थेयुक्तमेव विवृणोति। अञ्ज्सेवयानानिति। इवेत्येवकारार्थे। अञ्जसैवाकुटिलेनैव यानान्गन्तॄन्मार्गानकरोः। अथवा मार्गेणाकुटिलेनैव गन्तॄंश्च कर्थ। यथा लोके शीघ्रं गतो मार्गः क्यान्त्या गतो मार्ग इति मार्गस्य गन्तृत्वोपचारः तद्वदत्रापि यातृत्वं द्रष्टव्यम्।।७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः