मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ८

संहिता

स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥

पदपाठः

स्तोमाः॑ । आ॒स॒न् । प्र॒ति॒ऽधयः॑ । कु॒रीर॑म् । छन्दः॑ । ओ॒प॒शः ।
सू॒र्यायाः॑ । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒ऽग॒वः ॥

सायणभाष्यम्

सूर्याया रथस्य सोत्मास्त्रिवृधादयः प्रतिधिय आसन्। प्रतिधीयन्त इति प्रतिधय ईषातिर्यगायतकाष्ठादयः। तथा कुरीरं छन्दः कुरीरनामकं छन्दोऽनस ऒपशोऽभवत्। येनोपशेरते स ओपशः। तादृशायाः सूर्याया अश्विनाश्विनौ वरा वरावास्तामिति शेषः। तस्या विवाहे पुरोगवः पुरोगन्ता पुरतोगन्ता यः पूर्वमेव प्रस्तावार्थं गच्छति तत्स्थानीयोऽग्निरासीत्। प्रजाप्रतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छन्नित्यादि हि ब्राह्मणम् । ऐ. ब्रा. ४-७। अत्रायमभिप्रायः। प्रजापतिः सविता स्वदुहितरं सोमाय प्रायच्छत्। सोमाय दास्यामिति मनीशामकरोत्। तस्मिन्समये पुत्र्या उपचारर्त्ज [रदानान्युक्त्वान्यभवन्। तथा च सत्यश्चिनौ प्रबलौ सन्तावाजिं पुरतो गत्वा तामलभेतामिति। उत्तरत्रापि सोमो वधूयुरभवदित्यादिनायमेवार्थः स्पष्टो भविष्यति। योषावृणीत जेन्येत्यादिकमुक्तम्। ऋ. १-११९-५॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१