मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ११

संहिता

इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् ।
न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

इ॒न्द्रा॒णीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् ।
न॒हि । अ॒स्याः॒ । अ॒प॒रम् । च॒न । ज॒रसा॑ । मर॑ते । पतिः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

अथेन्दाणीमिन्द्रः स्तौति। आसु सौभाग्यवत्तया प्रसिद्धासु नारीषु स्त्रीषु स्त्रीणां मध्य इन्द्राणीं सुभगां सौभाग्यवतीमहमिन्द्रोऽश्रवम्। अश्रौषम्। किञ्चास्या इन्द्राण्याः पतिः पालको विश्वस्मादुत्तर उत्कृष्टतर इन्द्रोऽपरं चनान्यद्भूतजातमिव जरसा वयोहान्या न हि मरते। न खलु म्रियते। यद्वा। इदं वृषाकपेर्वाक्यम्। तस्मिन्पक्षे त्वहमिति शब्दो वृषाकपिपरतया योज्यः। अन्यत्समानम्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः