मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् २२

संहिता

यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन ।
क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ।
क्व॑ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

गत्वा पुनरागतं वृषाकपिमिन्द्रः पृच्छति। हे इन्द्र परमैश्वर्यवन् हे वृषाकपे यूयौदञ्च उद्गामिनः सन्तो मद्गृहमजगन्तन। आगच्छ। एकस्यापि बहुवचनं पूजार्थम्। तत्र भवतः सम्बन्धी पुल्वघो बहूनां भ्ॐअरनासामत्ता स्य स मृगः क्वाभूत्। जनयोपनो जनानां मोदयिता मृगः कं वा देवमगन् आगच्छत्। सोऽहमिन्द्रो विश्वस्मादुत्तरः। यद्वा इन्द्राणीवाक्यमिदम्। अत्र यास्क:। यदुदञ्चो वृषाकपे गृहमिन्द्राजगमत क्व स्य पुल्वघो मृगः क्व स बह्वादी मृगः। मृगो माष्टेर्गतिकर्मनः। कमगमद्देशं जनयोपनः। नो. १३-३॥ इति॥२२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः