मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ८

संहिता

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः ।
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥

पदपाठः

सू॒क्त॒ऽवा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः ।
सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒ऽपाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः॑ ॥

सायणभाष्यम्

प्रथमं पूर्वं सूक्तवाकमिदं द्यावापृथिवी इत्यादि वाक्यं मनसा निरूपयन्ति। आदिदनन्तरमेवाग्निं मथनेनोत्पादयन्ति। आदिदनन्तरमेव देवा हविरजनयन्त। स वैश्वानरोऽग्निरेषां देवानां यज्ञो यष्टव्योऽभवत्। भवति। स तनूपाः शरीराणां रक्षिता च भवति। तमग्निं द्यौर्द्युलोको वेद। जानाति। तमग्निं पृथिवी भूमिरपि च जानाति। तमग्निमापोऽन्तरिक्षं च जानाति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११