मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् १

संहिता

महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्न॑ः पातं शू॒षणि॑ ॥

पदपाठः

महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ ।
तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥

सायणभाष्यम्

महीति पञ्चदशर्चं तृतीयं सूक्तम्। तान्वो नाम पृथोः पुत्र ऋषिः। द्वितीयातृतीये त्रयोदशी चेति तिस्रोऽनुष्टुभः। नवम्यक्षरसङ्ख्यया पङ्क्तिर्नपादैः। एकादशी न्यङ्कुसारिण्यष्टकद्वादशकद्वृष्टकवती। पञ्चदशी पुरस्ताद्बृहत्याद्यद्वादशकत्र्यष्टका। शिष्टानव प्रस्तारपङ्क्तिच्छन्दस्काः। आद्यौ जागतौ द्वौ गायत्रौ सा प्रस्तार पङ्क्तिः। विश्वे देवा देवता। तथा चानुक्रान्तम्। महि तान्वः पार्थः प्रस्तारपाङ्क्तं पुरस्ताद्ब्यहत्यन्तं त्रयोदश्युपाद्ये चानुष्टुभो नवम्यक्षरैः पङ्क्तिरेकादशी न्यङ्कुसारिणीति। गतो विनियोगः॥

हे द्यावापृथिवी द्यावापृथिव्यौ युवां मह्यत्यन्तं यथा भवति तथोर्वी विस्तीर्णे भूतम्। भवतम्। किञ्च यह्वी महत्यौ रोदसी द्वावापृथिव्यौ नारी न स्त्रियाविव नोऽस्माकं सदं सदा भवतम्। कि~च युवाम् शूषणि नोस्माकं शत्रुबले युष्मदीयैरेभिः पालनैः पातम्। रक्षतम्। किञ्च युश्मदीयैस्तेभिः तैः पालनैर्नोऽस्माकं सह्यसोऽतिशयेनास्मानभिभवितुः शत्रोरपि पातम्। रक्षतम्॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६