मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् ८

संहिता

सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वा॑ः ॥

पदपाठः

सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ ।
अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥

सायणभाष्यम्

इदमादित्रीण्यैळवाक्यानि। तत्रादितो द्वाभ्यामुर्वशीमन्याश्च सह स्तौति। यद्यदा सचा सहायभूतः पुरूरवा अत्कं स्वकीयं रूपम्। अत्क इति रूपनाम। जहतीषु परित्यजन्तीष्वमानुषीषु देवताभूतास्वप्सरःसु मानुषः सन्निषेवे अभिमुखं गच्छति तदानीं ता अप्सरसो मन्मत्तोऽपापसृत्यात्रसन्। त्रसतिर्गतिकर्मा। गच्छन्ति। पलायने दृष्टान्तः। तरसन्ती भुज्युर्न। तरसन्नाम मृगः। तस्य स्त्री भुज्युर्भोगसाधनभुता स्त्री मृगी। सा यथा व्याधाद्भीता पलायते। किञ्च रथस्पृथो नाश्वा रथे नियुक्ता अश्वा इव। यथा ते पलायन्ते तद्वत्पलायन्त इति। उर्वश्यानेकाभिरस्याभिः सह भोगमनुभुक्तवानसीत्युक्तः प्रत्याचष्टे।।८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः