मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १२

संहिता

क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥

पदपाठः

क॒दा । सू॒नुः । पि॒तर॑म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु॑ । व॒र्त॒य॒त् । वि॒ऽजा॒नन् ।
कः । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । वि । यू॒यो॒त् । अध॑ । यत् । अ॒ग्निः । श्वशु॑रेषु । दीद॑यत् ॥

सायणभाष्यम्

इदं पुरूरवसो वाक्यम्। कदा कस्मिन्काले सूनुस्तवोदरजातः सन् पितरं मामिच्छात्। क्च्छेत्। इषु इच्छायाम्। लेटि शपीषुगमियमां छ इति छादेशः। लोटोऽडाटावित्यडागमः। दका वा विजानन्पितरं मामधिगच्छंश्चक्रन् क्रन्दमानो नाश्रु वर्तयत्। नेति चार्थे किञ्च कः किंविधः सन् सूनुः सुमनसा समनसौ समनस्कौ दम्पती जायापती त्वां मा च वि यूयोत्। विश्लेषयेत्। यु मिश्रणामिश्रणयोः। यौतेश्छान्दसः शपः श्लुः। तुजादित्वादभ्यासस्य दीर्घः। अधाधुना यद्यदाग्निस्तव हृदस्थितस्तेजोरूपो गर्घः श्वशुरेषु दीदयत् दीप्यते। दीदयत्र्दीप्तिकर्मेति नैरुक्तो धातुः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः