मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९५, ऋक् १५

संहिता

पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥

पदपाठः

पुरू॑रवः । मा । मृ॒थाः॒ । मा । प्र । प॒प्तः॒ । मा । त्वा॒ । वृका॑सः । अशि॑वासः । ऊं॒ इति॑ । क्ष॒न् ।
न । वै । स्त्रैणा॑नि । स॒ख्यानि॑ । स॒न्ति॒ । सा॒ला॒वृ॒काणा॑म् । हृद॑यानि । ए॒ता ॥

सायणभाष्यम्

तमितरा प्रत्युवाच। हे पुरूरवः त्वं मा मृथाः। म्मृतिं मा प्राप्नुहि। म्रियतेर्लुङि थासि ह्रस्वादङ्गादिति सिचो लोपः। तथा मा प्र पप्तः। अत्रैव पतनं मा कार्षीः। पतेर्लुङि लृदित्त्वात्पुषादित्यादिना च्लेरङ्। पतः पुमिति पुम्। तथा त्वा त्वामशिवासोऽशुभा व्रुकासो वृका मा उ क्षन्। उ इत्येवकारार्थे। अक्षन्। माभ्यवहारयन्तु। किमित्येवमस्मदुपर्याग्रहं करोषि। मा कार्षीरित्यर्थः। अदेर्लुङि लुङ् सनोर्घस्लृ। पा. २-४-३७। इति घस्लादेशः। मन्त्रे घसेति च्लेर्लुक्। गमहनेत्यादिनोपधालोपः। शासिवसीत्यादिना षत्वम्। खरि चेति चर्त्वम्। बाहुलकादडभावः। अथ स्वस्नेहस्यासारतामाह। स्त्रैणानि स्त्रीणां कृतानि सख्यानि न वै सन्ति। न सन्ति खलु। अभावे कारणमाह। एतानि सख्यानि सालावृकाणाम् हृदयानि यथा वत्सादीनाम् विश्वासापन्नानां घातुकानि तद्वत्। अत्र वाजसनेयकम्। मैतदादृथा न वै स्त्रैनग्ं सख्यमस्ति पुनर्गृहानिहिति हैवैनं तदुवाच। शत. ११-५-१-९। इति॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः