मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ११

संहिता

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥

पदपाठः

आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् ।
प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥

सायणभाष्यम्

हे इन्द्र हर्यमाणः कामयमानो महित्वा महत्त्वेन रोदसी द्यावापृथिव्यावा। पूरयसीति शेशः। तथा नव्यन्नव्यं नवतरं प्रियं प्रियकरं मन्ममननीयं स्तोत्रं नु क्शिप्रं हर्यसि। कामयसे। हे असुर बलवन्। असुः प्राणः। तद्वन्। मत्वर्थीयो रः। ताद्रुशीन्द्र गोः। जात्येकवचनम् । गवां हर्यतं स्पृहणीयं पस्त्यं गृहं गोरुदकस्योक्तगुणकं स्थानं वा हरय उदकस्य हर्त्रे सूर्याय प्र प्रकर्षेणानिष्कृधि। प्रकटीकुरु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः