मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०१, ऋक् ९

संहिता

आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह ।
सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

पदपाठः

आ । वः॒ । धिय॑म् । य॒ज्ञिया॑म् । व॒र्ते॒ । ऊ॒तये॑ । देवाः॑ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह ।
सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

सायणभाष्यम्

हे देवाः स्तोतार ऋत्विजः वो युश्माकमूतये यज्ञियां यज्ञार्हां धियं बुद्धिमा वर्ते। प्रवर्तये। यद्वा। हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन सम्बन्धिनीमस्माकमूतये रक्षणाय वर्ते। अपि च देवा एव सम्बोध्याः। हे देवाः वो युष्माकं धियं बुद्धिमा वर्ते। आवर्तयामि। किमर्थम् । ऊतयेऽस्माकं रक्शणाय। कीदृशीं धियम्। यज्ञियां यज्ञार्हां देवीं द्योतमानां यजतां पुज्याम्। इहास्मिन्यागेऽस्यां भूमौ व। एको यज्ञियामिति शब्दः पूरणः। सा धीर्नोऽस्माकं दुहीयत्। दुह्यात्। तत्र दृष्टान्तः। यवसेव यवसानि भक्षयित्वेन गत्वी पुनर्गोष्ठम् गत्व पीत्वीतिवत्। पयसा सहस्रधारा मही महती गौर्यथा दुग्धे तद्वत्॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९