मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०५, ऋक् २

संहिता

हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ ।
उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥

पदपाठः

हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ ।
उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । दन् ॥

सायणभाष्यम्

यस्येन्द्रस्य हरी हरितवर्णावश्वौ सुयुजा सुष्ठु नियोज्यौ। सुशिक्षितावित्यर्थः। विव्रता। व्रतमिति कर्मनाम। विशिष्टकर्माणावर्वन्तावरणकुशलौ शेपा शेपवन्तौ। मत्वर्थो लुप्यते। प्रशस्तपुंस्त्वावित्यर्थः। उभोभौ रजी न रजसी द्यावापृथिव्याविव यद्वा महान्तौ रञ्जकौ सूर्याचन्द्रमसाविव केशिनौ प्रकाशमानौ केशवन्तौ वा ईदृशावश्वौ हे इन्द्र यस्य ते तव स्वभूतौ तयोः पतिः स्वामी त्वं दन् धनानि प्रयच्छन्ननु वेः। स्तुतशस्त्रादीन्यनुकामयस्व। दन्निति ददातेः शतरि च्छन्दस्युभयथेत्यार्थधातुकत्वादातो लोप इटि चेत्याकारलोपः। अत एव श्ल्वभावश्च॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६