मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०६, ऋक् २

संहिता

उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ ।
दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥

पदपाठः

उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ ।
दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥

सायणभाष्यम्

उष्टारेव। उष्टः कामयेते गन्तव्यं देशमित्युष्टारौ प्रासङस्य वोढारावनड्वाहाविव। वश कान्तावित्यस्मात्तृचि च्छान्दसं सम्प्रसारनमिडभावश्च। तौ यथा सम्पुर्णघासेषु सञ्चरतह् तद्वत्फर्वरेषु स्तुतिभिर्हविर्भिश्च पूरयितृषु जनेशु श्रयेथे। तत्स्वीकरणार्थमाश्रयथः। पर्वतिः पूरनार्थः। अस्मादौणादिकोरन्प्रत्ययः। प्रायोगेव प्रयोक्तव्यावनड्वाहाविव। प्रपूर्वाद्युजेः कर्मणि घञ्श्युपसर्गस्य दीर्घः। थाथादिस्वरेणान्तोदात्तः। तौ यथा श्वात्र्या श्वात्र्यौ। शु क्षिप्रमतनं श्वात्रम्। तत्र साधू भवतः तद्वत्। यद्वा। युद्धार्थं प्रयोक्तव्यावश्वाविव श्वात्र्यौ। श्वात्रमिति धननाम। तत्र भवौ। धनस्य साधकावित्यर्थः। तौ युवाम् शासुः शम्सितुः स्तोतुः स्तुतिं प्रत्येथः। आगच्छथः। इण् गतौ आदादिकः। दुतेव दूताविव यथा राज्ञह् प्रियतमौ दूतौ जनपदेषु यशस्विनौ भवतः तद्वज्जनेषु स्तोतृषु यशसा यशस्विनौ स्थो हि। भवथः खलु। अस्तेर्लिटि रूपम्। हियोगादनिघातः। महिषेव महिषाविव यथा श्रान्तौ महिषाववपानात्। पीयतेऽस्मिन्निति पानं ह्रदादि। अधिकरणे ल्युट्। पानमेवावपानम्। संनिक्रुष्टात्पानादपगच्छतः तद्वत्युवामस्मदीयाद्धविषः स्तोत्राच्च माप स्थातम्। मापक्रम्य तिष्ठतम्। तिष्थेर्लुङि गातिस्थेति सिचो लुक्। न माङ्योग इत्यडभावः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः