मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् २

संहिता

उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण ।
हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्र ति॑रन्त॒ आयु॑ः ॥

पदपाठः

उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण ।
हि॒र॒ण्य॒ऽदाः । अ॒मृ॒त॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

सायणभाष्यम्

दक्षिणावन्तो दक्शिणाया देयत्वेन तद्वन्तो दक्षिणां दत्तवन्तो यजमाना उच्चोच्चैः स्थानैः स्थिते दिवि द्युलोकेऽस्थुः। तिष्ठन्ति। सामान्येनोक्त्वा दातृ विशेषाणां फलविशेषमाह अश्वदा अश्वानां दातारो ये यजमानाः ते सूर्येण सर्वस्य स्वस्वकर्मणि प्रेरकेनादित्येन सह तिष्ठन्ति। ये हिरण्यदा हिरण्यदतारः तेऽमृतत्वममरणधर्मत्वं देवत्वं भजन्ते। अमृतं वै हिरण्यमित्याम्नानात्। तथा स्ॐयं वै वास इति श्रवणात्सोम एव सम्बोध्यते। हे सोम वासो दास्त्वद्देवत्यवस्त्राणां दातारो ये सन्ति ते त्वया सह तिष्ठन्तीति शेषः। एते सर्व आयुर्जीवनं प्रतिरन्ते। प्रवर्धयन्ति। प्रपूर्वस्तिरतिर्वृद्ध्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः