मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ६

संहिता

तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शास॑म् ।
स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥

पदपाठः

तम् । ए॒व । ऋषि॑म् । तम् । ऊं॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशस॑म् ।
सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥

सायणभाष्यम्

तमेव क्षिणाया दातारमृषिमतीन्द्रियार्थदर्शिनं यद्वा सत्कर्मकरनेनर्षिमित्याहुः। तथा तमु तमेव ब्रह्माणमाहुः। किञ्च तमेव यज्ञन्यम्। णीञ् प्रापणे। क्विप्। उदात्तस्वरितयोर्यण इत्यमः स्वरितत्वम्। यज्ञस्य नेतारमध्वर्युमित्याहुः। तमेव सामगां साम्नां गातारमिति। तथोक्थशासम्। शन्सु स्तुतौ। क्विप्। संहितायां दीर्घश्छान्दसः। उक्थशसं शस्त्राणां शंसितारं होतारमिति ब्रुवन्ति। दक्षिणादानेन तत्कर्मणः परिग्रहात्। स दाता शुक्रस्य दीप्यमानस्य ज्योतिषस्तिस्रस्तन्वोऽग्निवैद्युतादित्यात्मकानि त्रीणि शरीराणि वेद। जानाति। यद्वा। शुक्रस्य दीप्तस्याग्नेराहवनीयाद्यात्मकानि त्रीणि शरीराणि जानाति। प्रथमो मुख्यो यो जनो दक्षिणया रराध ऋत्विगादीनाराधयति। राध संसिद्धौ। लिटि रूपम्। लिट् स्वरः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः