मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०७, ऋक् ९

संहिता

भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासा॑ः ।
भो॒जा जि॑ग्युरन्त॒ःपेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यन्ति॑ ॥

पदपाठः

भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ ।
भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥

सायणभाष्यम्

भोजा दातारोऽग्रे प्रथमेव योनिं क्षीरादेरुत्पत्तिस्थानं सुरभिं धेनुं जिग्युः। शत्रुभ्यो जितवन्तः। जि जये। लिटि सन् लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः। तथा भोजा दातारो वध्वं वधूं नवोढां स्त्रीं जिग्युः। किञ्च भोजाः शत्रूणां सुराया अन्तःपेयमन्तःपानं जिग्युः। पा पाने। भावे यत्। ईद्यतितीत्वम्। आर्धधातुकलक्षणो गुणः। कृदुत्तरपदप्रकृतिस्वरत्वम्। ये शत्रवोऽहूता बलाधिक्येनाहूयमानाः प्रयन्ति प्रमुखमागच्छन्ति तान्भोजा दक्षिणाया दातारो जनाजिग्युः । जयन्ति॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः