मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११०, ऋक् ५

संहिता

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑य॒ः शुम्भ॑मानाः ।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥

पदपाठः

व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः ।
देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒णाः ॥

सायणभाष्यम्

व्यचस्वतीः। व्यचो व्यापनम् । तद्वत्यः। वा छन्दसीति पूर्वसवर्णदीर्घः। ता द्वारदेवता उर्विया। उरुशब्दात्तृतीयैकवचन इयादियाजीकाराणामुपसङ्ख्यानम्। पा. ७-१-३९-१। इतीयादेशः। उरुत्वेव वि श्रयन्ताम्। विशेशेणाश्रिता भवन्तु। तत्र दृष्टान्तः। पतिभ्यो न यथा पतीनामर्थाय सम्भोगकाले शुम्भमानाः शोभमाना जनयो जाय विश्रयन्ति तद्वदस्मिन्कर्मणि विश्रयन्ताम्। हे ब्रुहतीर्महत्यो हे विश्वमिन्वाः। इवि प्रीणनार्थः। तस्मात्कर्मण्युपपदेऽण्। इदित्त्वान्नुम्। तत्पुरुषे कृति बहुलमित्यत्र बहुलवचनाद्द्वितीयाया अप्यलुक्। सर्वस्य प्रीणयित्र्यो हे द्वारो देवीर्द्वाराभिमानिन्यो हे देव्यः यूयं देवेभ्यो देवानामर्थाय सुप्रायणाः सुप्रगमनाः सुविव्रुता भवत॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः