मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १११, ऋक् ९

संहिता

सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।
मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥

पदपाठः

सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।
मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥

सायणभाष्यम्

हे इन्द्र अहिनाहन्तव्येन वृत्रेण मेघेन वा जग्रसानान्। ग्रस अदने। अनुदात्तेत्। छन्दसि लिटः कानच्। ग्रस्ताः सिन्धून् स्यन्दमाना अपः सृजः। असृजः। निरगमयः। आदित्। इदवधारणे। अनन्तरमेवैता आपो जवेन वेगेन प्र विविज्रे। सर्वत्रात्यन्तन्तं चलिता बभूवुः। ओविजी भयचलनयोः। उदात्तेत्। लिटीरयोरे। पा. ६-४-७६। इतीरयो रे आदेशः। उतापि च मुमुक्शमाणा इन्द्रेण मोचयुतुमिष्यमाणा या आपो मुमुच्रे इन्द्रेण मोचिता अभूवन्। मुचेः कर्मणि ळिट्। अधेदनन्तरमेव नितिक्ता नितरां शुद्धा आपो न रमन्ते। एकत्र न क्रीडन्ते। किन्तु सर्वत्र गमनशीला इत्यर्थः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११