मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११६, ऋक् ९

संहिता

प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।
अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥

पदपाठः

प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः ।
अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥

सायणभाष्यम्

इन्द्राग्निभ्यां देवाभ्याम् सुवचस्याम् । छन्दसि चेति यत्प्रत्ययः। सुवचनार्हां स्तुतिमहम् प्रेयर्मि। प्र्रयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपिर्त्योश्चेत्यभ्यासस्येत्वम्। देवताद्वन्द्वे चेतीन्द्राग्न्योरुभयपदप्रकृतिस्वरत्वे प्राप्ते नोत्तरपदेऽनुदात्तादाविति प्रतिषेधः। सिन्धविव सिन्धौ नद्यां यथा नावं प्रेरयन्ति तद्वदर्कैरर्चनीयैर्मन्त्रैः सहिताः स्तुतिं प्रेरयम् । प्रावादिषम्। ईर गतौ। ण्यन्तस्य लङ्युत्तमस्यामादेशः। स्तुतास्ते देवा अया इव। अयन्ति कर्मकरनार्थं गच्छन्त्यया ऋत्विजः कर्मकरा वा। तद्वत्परि चरन्ति। अस्मान्धनादिदानेन पूजयन्ति। ये देवा अस्मभ्यं धनदा धनस्य दातार उद्भिदोऽस्मच्छत्रूणामुद्भेत्तारश्च ये सन्ति॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१