मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् २

संहिता

उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।
यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥

पदपाठः

उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ ।
यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥

सायणभाष्यम्

हे अग्ने स्वाहुतोऽस्माभिः सुष्ठ्वाहूयमानः सन्नुत्तिष्थसि। अरणीभ्यामुद्गतो भव। ऊर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-२४। उद्गत्य च घृतानि घृतेन सहितान्यस्माभिर्दीयमानानि हवींषि प्रति मोदसे। हृष्तो भव। मुदहर्षे भौवादिकः। अनुदात्तेत्। यद्यदा त्वा त्वां स्रुचो जुह्वादीनि पात्राणि समस्थिरन् सङ्गतान्यभवन्। समवप्रविभ्यः स्थ इति लुङ्यात्मने पदम्। स्थाघ्वोरिच्चेति सिचः कित्त्वमिकारश्चान्तादेशः। ह्रस्वादङ्गादिति सिचो लोपः। व्यत्ययेन झस्य रन्। तिङि चोदात्तवतिति गतेर्निघातः॥२॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४