मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ५

संहिता

जर॑माण॒ः समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
तं त्वा॑ हवन्त॒ मर्त्या॑ः ॥

पदपाठः

जर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥

सायणभाष्यम्

अप्तोर्यामे होतुरतिरिक्त्योक्थ्ये जरमाणह् समिध्यस इत्यनुरूपस्तृचः। सुत्रितं च। जराबोध तद्विविद्धि जरमानः समिध्यसे। आ. ९-११। इति॥

हे हव्यवाहन हव्यानां प्रापयितः। हव्येऽनन्तः पादम्। पा. ३-२-६६। इति ञ्युट्। जरमाणः स्तोतृभिः स्तूयमानः। जरतिः स्तुतिकर्मा। स त्वं देवेभ्यो देवार्थं समिध्यसे। हविर्भिः सम्यग्दीप्यसे। तं तादृशं त्वा त्वां मर्त्या मनुष्येषु साधवो यजमाना ह्वन्त। आह्वयन्ति। ह्वयतेर्लङि बहुलं छन्दसीति सम्प्रसारणम्। ५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४