मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११८, ऋक् ९

संहिता

तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥

पदपाठः

तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ ।
यजि॑ष्ठम् । मानु॑षे । जने॑ ॥

सायणभाष्यम्

हे अग्ने उरुक्षया बहुनिवासा यजमाना हव्यवाहम् हविषां वोढारम् मानुषे मनुष्यसम्बन्धिनि जने जनमध्ये यजिष्थं यष्टृतमं तं त्वा त्वां गीर्घिः स्तुतिभिस्तत्सहितैर्हविर्भिः समीधिरे। सम्यगदीदिपन्। इन्धेर्लिटीन्धिभवतिभ्यां चेति कित्त्वे नलोपः॥९।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५